जगन्मंगल कालीकवचम् | Kali Kavach
जगन्मंगल कालीकवचम् (KALI KAVACH): भैरव्युवाच- कालीपूजा श्रुता नाथ भावाश्च विविधः प्रभो। इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम्।। त्वमेव शरणं नाथ त्रापि मां दुःखसंकटात्। त्वमेव स्त्रष्टा पाता च संहर्ता च त्वमेव हि।। जगन्मंगल कालीकवचम् (KALI KAVACH):भैरवी ने पूछा-हे नाथ! हे प्रभो! मैंने काली पूजा और उसके विविध भाव सुने । अब पूर्व में […]
जगन्मंगल कालीकवचम् | Kali Kavach Read More »